Original

नावा चापि यथा प्राज्ञो विभागज्ञस्तरित्रया ।अक्लान्तः सलिलं गाहेत्क्षिप्रं संतरति ध्रुवम् ॥ २७ ॥

Segmented

नावा च अपि यथा प्राज्ञो विभाग-ज्ञः अक्लान्तः सलिलम् गाहेत् क्षिप्रम् संतरति ध्रुवम्

Analysis

Word Lemma Parse
नावा नौ pos=n,g=,c=3,n=s
pos=i
अपि अपि pos=i
यथा यथा pos=i
प्राज्ञो प्राज्ञ pos=a,g=m,c=1,n=s
विभाग विभाग pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
अक्लान्तः अक्लान्त pos=a,g=m,c=1,n=s
सलिलम् सलिल pos=n,g=n,c=2,n=s
गाहेत् गाह् pos=v,p=3,n=s,l=vidhilin
क्षिप्रम् क्षिप्रम् pos=i
संतरति संतृ pos=v,p=3,n=s,l=lat
ध्रुवम् ध्रुवम् pos=i