Original

यथा महार्णवं घोरमप्लवः संप्रगाहते ।बाहुभ्यामेव संमोहाद्वधं चर्च्छत्यसंशयम् ॥ २६ ॥

Segmented

यथा महा-अर्णवम् घोरम् अप्लवः सम्प्रगाहते बाहुभ्याम् एव संमोहाद् वधम् च ऋच्छति असंशयम्

Analysis

Word Lemma Parse
यथा यथा pos=i
महा महत् pos=a,comp=y
अर्णवम् अर्णव pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
अप्लवः अप्लव pos=a,g=m,c=1,n=s
सम्प्रगाहते सम्प्रगाह् pos=v,p=3,n=s,l=lat
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
एव एव pos=i
संमोहाद् सम्मोह pos=n,g=m,c=5,n=s
वधम् वध pos=n,g=m,c=2,n=s
pos=i
ऋच्छति ऋछ् pos=v,p=3,n=s,l=lat
असंशयम् असंशयम् pos=i