Original

उच्चं पर्वतमारुह्य नान्ववेक्षेत भूगतम् ।रथेन रथिनं पश्येत्क्लिश्यमानमचेतनम् ॥ २३ ॥

Segmented

उच्चम् पर्वतम् आरुह्य न अन्ववेक्षेत भू-गतम् रथेन रथिनम् पश्येत् क्लिश्यमानम् अचेतनम्

Analysis

Word Lemma Parse
उच्चम् उच्च pos=a,g=m,c=2,n=s
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
आरुह्य आरुह् pos=vi
pos=i
अन्ववेक्षेत अन्ववेक्ष् pos=v,p=3,n=s,l=vidhilin
भू भू pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
रथेन रथ pos=n,g=m,c=3,n=s
रथिनम् रथिन् pos=n,g=m,c=2,n=s
पश्येत् पश् pos=v,p=3,n=s,l=vidhilin
क्लिश्यमानम् क्लिश् pos=va,g=m,c=2,n=s,f=part
अचेतनम् अचेतन pos=a,g=m,c=2,n=s