Original

तमेव च यथाध्वानं रथेनेहाशुगामिना ।यायादश्वप्रयुक्तेन तथा बुद्धिमतां गतिः ॥ २२ ॥

Segmented

तम् एव च यथा अध्वानम् रथेन इह आशु-गामिना यायाद् अश्व-प्रयुक्तेन तथा बुद्धिमताम् गतिः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
यथा यथा pos=i
अध्वानम् अध्वन् pos=n,g=m,c=2,n=s
रथेन रथ pos=n,g=m,c=3,n=s
इह इह pos=i
आशु आशु pos=a,comp=y
गामिना गामिन् pos=a,g=m,c=3,n=s
यायाद् या pos=v,p=3,n=s,l=vidhilin
अश्व अश्व pos=n,comp=y
प्रयुक्तेन प्रयुज् pos=va,g=m,c=3,n=s,f=part
तथा तथा pos=i
बुद्धिमताम् बुद्धिमत् pos=a,g=m,c=6,n=p
गतिः गति pos=n,g=f,c=1,n=s