Original

अहिंसा सर्वभूतानामेतत्कृत्यतमं मतम् ।एतत्पदमनुद्विग्नं वरिष्ठं धर्मलक्षणम् ॥ २ ॥

Segmented

अहिंसा सर्व-भूतानाम् एतत् कृत्यतमम् मतम् एतत् पदम् अनुद्विग्नम् वरिष्ठम् धर्म-लक्षणम्

Analysis

Word Lemma Parse
अहिंसा अहिंसा pos=n,g=f,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
एतत् एतद् pos=n,g=n,c=1,n=s
कृत्यतमम् कृत्यतम pos=n,g=n,c=1,n=s
मतम् मन् pos=va,g=n,c=1,n=s,f=part
एतत् एतद् pos=n,g=n,c=1,n=s
पदम् पद pos=n,g=n,c=1,n=s
अनुद्विग्नम् अनुद्विग्न pos=a,g=n,c=1,n=s
वरिष्ठम् वरिष्ठ pos=a,g=n,c=1,n=s
धर्म धर्म pos=n,comp=y
लक्षणम् लक्षण pos=n,g=n,c=1,n=s