Original

यथाध्वानमपाथेयः प्रपन्नो मानवः क्वचित् ।क्लेशेन याति महता विनश्यत्यन्तरापि वा ॥ १९ ॥

Segmented

यथा अध्वानम् अपाथेयः प्रपन्नो मानवः क्वचित् क्लेशेन याति महता विनश्यति अन्तरा अपि वा

Analysis

Word Lemma Parse
यथा यथा pos=i
अध्वानम् अध्वन् pos=n,g=m,c=2,n=s
अपाथेयः अपाथेय pos=a,g=m,c=1,n=s
प्रपन्नो प्रपद् pos=va,g=m,c=1,n=s,f=part
मानवः मानव pos=n,g=m,c=1,n=s
क्वचित् क्वचिद् pos=i
क्लेशेन क्लेश pos=n,g=m,c=3,n=s
याति या pos=v,p=3,n=s,l=lat
महता महत् pos=a,g=m,c=3,n=s
विनश्यति विनश् pos=v,p=3,n=s,l=lat
अन्तरा अन्तरा pos=i
अपि अपि pos=i
वा वा pos=i