Original

सहस्रेणापि दुर्मेधा न वृद्धिमधिगच्छति ।चतुर्थेनाप्यथांशेन बुद्धिमान्सुखमेधते ॥ १७ ॥

Segmented

सहस्रेण अपि दुर्मेधा न वृद्धिम् अधिगच्छति चतुर्थेन अपि अथ अंशेन बुद्धिमान् सुखम् एधते

Analysis

Word Lemma Parse
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
अपि अपि pos=i
दुर्मेधा दुर्मेधस् pos=a,g=m,c=1,n=s
pos=i
वृद्धिम् वृद्धि pos=n,g=f,c=2,n=s
अधिगच्छति अधिगम् pos=v,p=3,n=s,l=lat
चतुर्थेन चतुर्थ pos=a,g=m,c=3,n=s
अपि अपि pos=i
अथ अथ pos=i
अंशेन अंश pos=n,g=m,c=3,n=s
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
एधते एध् pos=v,p=3,n=s,l=lat