Original

व्यक्तः सत्त्वगुणस्त्वेवं पुरुषोऽव्यक्त इष्यते ।एतद्विप्रा विजानीत हन्त भूयो ब्रवीमि वः ॥ १६ ॥

Segmented

व्यक्तः सत्त्व-गुणः तु एवम् पुरुषो ऽव्यक्त इष्यते एतद् विप्रा विजानीत हन्त भूयो ब्रवीमि वः

Analysis

Word Lemma Parse
व्यक्तः व्यक्त pos=a,g=m,c=1,n=s
सत्त्व सत्त्व pos=n,comp=y
गुणः गुण pos=n,g=m,c=1,n=s
तु तु pos=i
एवम् एवम् pos=i
पुरुषो पुरुष pos=n,g=m,c=1,n=s
ऽव्यक्त अव्यक्त pos=a,g=m,c=1,n=s
इष्यते इष् pos=v,p=3,n=s,l=lat
एतद् एतद् pos=n,g=n,c=2,n=s
विप्रा विप्र pos=n,g=m,c=8,n=p
विजानीत विज्ञा pos=v,p=2,n=p,l=lot
हन्त हन्त pos=i
भूयो भूयस् pos=a,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
वः त्वद् pos=n,g=,c=2,n=p