Original

यावद्द्रव्यगुणस्तावत्प्रदीपः संप्रकाशते ।क्षीणद्रव्यगुणं ज्योतिरन्तर्धानाय गच्छति ॥ १५ ॥

Segmented

यावद् द्रव्य-गुणः तावत् प्रदीपः संप्रकाशते क्षीण-द्रव्य-गुणम् ज्योतिः अन्तर्धानाय गच्छति

Analysis

Word Lemma Parse
यावद् यावत् pos=i
द्रव्य द्रव्य pos=n,comp=y
गुणः गुण pos=n,g=m,c=1,n=s
तावत् तावत् pos=i
प्रदीपः प्रदीप pos=n,g=m,c=1,n=s
संप्रकाशते सम्प्रकास् pos=v,p=3,n=s,l=lat
क्षीण क्षि pos=va,comp=y,f=part
द्रव्य द्रव्य pos=n,comp=y
गुणम् गुण pos=n,g=n,c=1,n=s
ज्योतिः ज्योतिस् pos=n,g=n,c=1,n=s
अन्तर्धानाय अन्तर्धान pos=n,g=n,c=4,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat