Original

यथा प्रदीपमादाय कश्चित्तमसि गच्छति ।तथा सत्त्वप्रदीपेन गच्छन्ति परमैषिणः ॥ १४ ॥

Segmented

यथा प्रदीपम् आदाय कश्चित् तमसि गच्छति तथा सत्त्व-प्रदीपेन गच्छन्ति परम-एषिणः

Analysis

Word Lemma Parse
यथा यथा pos=i
प्रदीपम् प्रदीप pos=n,g=m,c=2,n=s
आदाय आदा pos=vi
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
तमसि तमस् pos=n,g=n,c=7,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
सत्त्व सत्त्व pos=n,comp=y
प्रदीपेन प्रदीप pos=n,g=m,c=3,n=s
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
परम परम pos=a,comp=y
एषिणः एषिन् pos=a,g=m,c=1,n=p