Original

द्रव्यमात्रमभूत्सत्त्वं पुरुषस्येति निश्चयः ।यथा द्रव्यं च कर्ता च संयोगोऽप्यनयोस्तथा ॥ १३ ॥

Segmented

द्रव्य-मात्रम् अभूत् सत्त्वम् पुरुषस्य इति निश्चयः यथा द्रव्यम् च कर्ता च संयोगो अपि अनयोः तथा

Analysis

Word Lemma Parse
द्रव्य द्रव्य pos=n,comp=y
मात्रम् मात्र pos=n,g=n,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
इति इति pos=i
निश्चयः निश्चय pos=n,g=m,c=1,n=s
यथा यथा pos=i
द्रव्यम् द्रव्य pos=n,g=n,c=1,n=s
pos=i
कर्ता कर्तृ pos=n,g=m,c=1,n=s
pos=i
संयोगो संयोग pos=n,g=m,c=1,n=s
अपि अपि pos=i
अनयोः इदम् pos=n,g=m,c=6,n=d
तथा तथा pos=i