Original

सर्वैरपि गुणैर्विद्वान्व्यतिषक्तो न लिप्यते ।जलबिन्दुर्यथा लोलः पद्मिनीपत्रसंस्थितः ।एवमेवाप्यसंसक्तः पुरुषः स्यान्न संशयः ॥ १२ ॥

Segmented

सर्वैः अपि गुणैः विद्वान् व्यतिषक्तो न लिप्यते जल-बिन्दुः यथा लोलः पद्मिनी-पत्त्र-संस्थितः एवम् एव अपि असंसक्तः पुरुषः स्यात् न संशयः

Analysis

Word Lemma Parse
सर्वैः सर्व pos=n,g=m,c=3,n=p
अपि अपि pos=i
गुणैः गुण pos=n,g=m,c=3,n=p
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
व्यतिषक्तो व्यतिषञ्ज् pos=va,g=m,c=1,n=s,f=part
pos=i
लिप्यते लिप् pos=v,p=3,n=s,l=lat
जल जल pos=n,comp=y
बिन्दुः बिन्दु pos=n,g=m,c=1,n=s
यथा यथा pos=i
लोलः लोल pos=a,g=m,c=1,n=s
पद्मिनी पद्मिनी pos=n,comp=y
पत्त्र पत्त्र pos=n,comp=y
संस्थितः संस्था pos=va,g=m,c=1,n=s,f=part
एवम् एवम् pos=i
एव एव pos=i
अपि अपि pos=i
असंसक्तः असंसक्त pos=a,g=m,c=1,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
pos=i
संशयः संशय pos=n,g=m,c=1,n=s