Original

समः संज्ञागतस्त्वेवं यदा सर्वत्र दृश्यते ।उपभुङ्क्ते सदा सत्त्वमापः पुष्करपर्णवत् ॥ ११ ॥

Segmented

समः संज्ञा-गतः तु एवम् यदा सर्वत्र दृश्यते उपभुङ्क्ते सदा सत्त्वम् आपः पुष्कर-पर्ण-वत्

Analysis

Word Lemma Parse
समः सम pos=n,g=m,c=1,n=s
संज्ञा संज्ञा pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
एवम् एवम् pos=i
यदा यदा pos=i
सर्वत्र सर्वत्र pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat
उपभुङ्क्ते उपभुज् pos=v,p=3,n=s,l=lat
सदा सदा pos=i
सत्त्वम् सत्त्व pos=n,g=n,c=2,n=s
आपः अप् pos=n,g=m,c=1,n=p
पुष्कर पुष्कर pos=n,comp=y
पर्ण पर्ण pos=n,comp=y
वत् वत् pos=i