Original

अनित्यं द्वंद्वसंयुक्तं सत्त्वमाहुर्गुणात्मकम् ।निर्द्वंद्वो निष्कलो नित्यः क्षेत्रज्ञो निर्गुणात्मकः ॥ १० ॥

Segmented

अनित्यम् द्वन्द्व-संयुक्तम् सत्त्वम् आहुः गुण-आत्मकम् निर्द्वंद्वो निष्कलो नित्यः क्षेत्रज्ञो निर्गुण-आत्मकः

Analysis

Word Lemma Parse
अनित्यम् अनित्य pos=a,g=n,c=2,n=s
द्वन्द्व द्वंद्व pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=n,c=2,n=s,f=part
सत्त्वम् सत्त्व pos=n,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
गुण गुण pos=n,comp=y
आत्मकम् आत्मक pos=a,g=n,c=2,n=s
निर्द्वंद्वो निर्द्वंद्व pos=a,g=m,c=1,n=s
निष्कलो निष्कल pos=a,g=m,c=1,n=s
नित्यः नित्य pos=a,g=m,c=1,n=s
क्षेत्रज्ञो क्षेत्रज्ञ pos=n,g=m,c=1,n=s
निर्गुण निर्गुण pos=a,comp=y
आत्मकः आत्मक pos=a,g=m,c=1,n=s