Original

ब्रह्मोवाच ।हन्त वः संप्रवक्ष्यामि यन्मां पृच्छथ सत्तमाः ।समस्तमिह तच्छ्रुत्वा सम्यगेवावधार्यताम् ॥ १ ॥

Segmented

ब्रह्मा उवाच हन्त वः सम्प्रवक्ष्यामि यत् माम् पृच्छथ सत्तमाः समस्तम् इह तत् श्रुत्वा सम्यग् एव अवधार्यताम्

Analysis

Word Lemma Parse
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हन्त हन्त pos=i
वः त्वद् pos=n,g=,c=2,n=p
सम्प्रवक्ष्यामि सम्प्रवच् pos=v,p=1,n=s,l=lrt
यत् यद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
पृच्छथ प्रच्छ् pos=v,p=2,n=p,l=lat
सत्तमाः सत्तम pos=a,g=m,c=8,n=p
समस्तम् समस्त pos=a,g=n,c=2,n=s
इह इह pos=i
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
सम्यग् सम्यक् pos=i
एव एव pos=i
अवधार्यताम् अवधारय् pos=v,p=3,n=s,l=lot