Original

यो न कामयते किंचिन्न किंचिदवमन्यते ।इहलोकस्थ एवैष ब्रह्मभूयाय कल्पते ॥ ८ ॥

Segmented

यो न कामयते किंचिद् न किंचिद् अवमन्यते इह लोक-स्थः एव एष ब्रह्म-भूयाय कल्पते

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
pos=i
कामयते कामय् pos=v,p=3,n=s,l=lat
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
pos=i
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
अवमन्यते अवमन् pos=v,p=3,n=s,l=lat
इह इह pos=i
लोक लोक pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
एव एव pos=i
एष एतद् pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
भूयाय भूय pos=n,g=n,c=4,n=s
कल्पते क्ᄆप् pos=v,p=3,n=s,l=lat