Original

यो विद्वान्सहवासं च विवासं चैव पश्यति ।तथैवैकत्वनानात्वे स दुःखात्परिमुच्यते ॥ ७ ॥

Segmented

यो विद्वान् सहवासम् च विवासम् च एव पश्यति तथा एव एक-त्व-नानात्वे स दुःखात् परिमुच्यते

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
सहवासम् सहवास pos=n,g=m,c=2,n=s
pos=i
विवासम् विवास pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
पश्यति दृश् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
एव एव pos=i
एक एक pos=n,comp=y
त्व त्व pos=n,comp=y
नानात्वे नानात्व pos=n,g=n,c=2,n=d
तद् pos=n,g=m,c=1,n=s
दुःखात् दुःख pos=n,g=n,c=5,n=s
परिमुच्यते परिमुच् pos=v,p=3,n=s,l=lat