Original

यस्तु वेद निराबाधं ज्ञानं तत्त्वविनिश्चयात् ।सर्वभूतस्थमात्मानं स सर्वगतिरिष्यते ॥ ६ ॥

Segmented

यः तु वेद निराबाधम् ज्ञानम् तत्त्व-विनिश्चयात् सर्व-भूत-स्थम् आत्मानम् स सर्व-गतिः इष्यते

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
वेद विद् pos=v,p=3,n=s,l=lit
निराबाधम् निराबाध pos=a,g=n,c=2,n=s
ज्ञानम् ज्ञान pos=n,g=n,c=2,n=s
तत्त्व तत्त्व pos=n,comp=y
विनिश्चयात् विनिश्चय pos=n,g=m,c=5,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
गतिः गति pos=n,g=m,c=1,n=s
इष्यते इष् pos=v,p=3,n=s,l=lat