Original

तपः प्रदीप इत्याहुराचारो धर्मसाधकः ।ज्ञानं त्वेव परं विद्म संन्यासस्तप उत्तमम् ॥ ५ ॥

Segmented

तपः प्रदीप इति आहुः आचारो धर्म-साधकः ज्ञानम् तु एव परम् विद्म संन्यासः तपः उत्तमम्

Analysis

Word Lemma Parse
तपः तपस् pos=n,g=n,c=2,n=s
प्रदीप प्रदीप pos=n,g=m,c=1,n=s
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
आचारो आचार pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
साधकः साधक pos=a,g=m,c=1,n=s
ज्ञानम् ज्ञान pos=n,g=n,c=2,n=s
तु तु pos=i
एव एव pos=i
परम् पर pos=n,g=n,c=2,n=s
विद्म विद् pos=v,p=1,n=p,l=lit
संन्यासः संन्यास pos=n,g=m,c=1,n=s
तपः तपस् pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s