Original

ज्ञानेन तपसा चैव धीराः पश्यन्ति तत्पदम् ।निर्णिक्ततमसः पूता व्युत्क्रान्तरजसोऽमलाः ॥ ३ ॥

Segmented

ज्ञानेन तपसा च एव धीराः पश्यन्ति तत् पदम् निर्णिक्त-तमसः पूता व्युत्क्रान्त-रजस् ऽमलाः

Analysis

Word Lemma Parse
ज्ञानेन ज्ञान pos=n,g=n,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
धीराः धीर pos=a,g=m,c=1,n=p
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
तत् तद् pos=n,g=n,c=2,n=s
पदम् पद pos=n,g=n,c=2,n=s
निर्णिक्त निर्णिज् pos=va,comp=y,f=part
तमसः तमस् pos=n,g=m,c=1,n=p
पूता पू pos=va,g=m,c=1,n=p,f=part
व्युत्क्रान्त व्युत्क्रम् pos=va,comp=y,f=part
रजस् रजस् pos=n,g=m,c=1,n=p
ऽमलाः अमल pos=a,g=m,c=1,n=p