Original

अविदूरात्परं ब्रह्म वेदविद्याव्यपाश्रयम् ।निर्द्वंद्वं निर्गुणं नित्यमचिन्त्यं गुह्यमुत्तमम् ॥ २ ॥

Segmented

अविदूरात् परम् ब्रह्म वेद-विद्या-व्यपाश्रयम् निर्द्वंद्वम् निर्गुणम् नित्यम् अचिन्त्यम् गुह्यम् उत्तमम्

Analysis

Word Lemma Parse
अविदूरात् अविदूर pos=n,g=n,c=5,n=s
परम् पर pos=n,g=n,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
वेद वेद pos=n,comp=y
विद्या विद्या pos=n,comp=y
व्यपाश्रयम् व्यपाश्रय pos=n,g=n,c=1,n=s
निर्द्वंद्वम् निर्द्वंद्व pos=a,g=n,c=1,n=s
निर्गुणम् निर्गुण pos=a,g=n,c=1,n=s
नित्यम् नित्य pos=a,g=n,c=1,n=s
अचिन्त्यम् अचिन्त्य pos=a,g=n,c=1,n=s
गुह्यम् गुह्य pos=a,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s