Original

अचेतनः सत्त्वसंघातयुक्तः सत्त्वात्परं चेतयतेऽन्तरात्मा ।स क्षेत्रज्ञः सत्त्वसंघातबुद्धिर्गुणातिगो मुच्यते मृत्युपाशात् ॥ १६ ॥

Segmented

अचेतनः सत्त्व-संघात-युक्तः सत्त्वात् परम् चेतयते ऽन्तरात्मा स क्षेत्रज्ञः सत्त्व-संघात-बुद्धिः गुण-अतिगः मुच्यते मृत्यु-पाशात्

Analysis

Word Lemma Parse
अचेतनः अचेतन pos=a,g=m,c=1,n=s
सत्त्व सत्त्व pos=n,comp=y
संघात संघात pos=n,comp=y
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
सत्त्वात् सत्त्व pos=n,g=n,c=5,n=s
परम् पर pos=n,g=n,c=2,n=s
चेतयते चेतय् pos=v,p=3,n=s,l=lat
ऽन्तरात्मा अन्तरात्मन् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
क्षेत्रज्ञः क्षेत्रज्ञ pos=n,g=m,c=1,n=s
सत्त्व सत्त्व pos=n,comp=y
संघात संघात pos=n,comp=y
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
गुण गुण pos=n,comp=y
अतिगः अतिग pos=a,g=m,c=1,n=s
मुच्यते मुच् pos=v,p=3,n=s,l=lat
मृत्यु मृत्यु pos=n,comp=y
पाशात् पाश pos=n,g=m,c=5,n=s