Original

द्वावेतौ पक्षिणौ नित्यौ सखायौ चाप्यचेतनौ ।एताभ्यां तु परो यस्य चेतनावानिति स्मृतः ॥ १५ ॥

Segmented

द्वौ एतौ पक्षिणौ नित्यौ सखायौ च अपि अचेतनौ एताभ्याम् तु परो यस्य चेतनावान् इति स्मृतः

Analysis

Word Lemma Parse
द्वौ द्वि pos=n,g=m,c=1,n=d
एतौ एतद् pos=n,g=m,c=1,n=d
पक्षिणौ पक्षिन् pos=n,g=m,c=1,n=d
नित्यौ नित्य pos=a,g=m,c=1,n=d
सखायौ सखि pos=n,g=,c=1,n=d
pos=i
अपि अपि pos=i
अचेतनौ अचेतन pos=a,g=m,c=1,n=d
एताभ्याम् एतद् pos=n,g=m,c=3,n=d
तु तु pos=i
परो पर pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
चेतनावान् चेतनावत् pos=a,g=m,c=1,n=s
इति इति pos=i
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part