Original

एतच्छित्त्वा च भित्त्वा च ज्ञानेन परमासिना ।हित्वा चामरतां प्राप्य जह्याद्वै मृत्युजन्मनी ।निर्ममो निरहंकारो मुच्यते नात्र संशयः ॥ १४ ॥

Segmented

एतत् छित्त्वा च भित्त्वा च ज्ञानेन परम-असिना हित्वा च अमर-ताम् प्राप्य जह्याद् वै मृत्यु-जन्मनी निर्ममो निरहंकारो मुच्यते न अत्र संशयः

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
छित्त्वा छिद् pos=vi
pos=i
भित्त्वा भिद् pos=vi
pos=i
ज्ञानेन ज्ञान pos=n,g=n,c=3,n=s
परम परम pos=a,comp=y
असिना असि pos=n,g=m,c=3,n=s
हित्वा हा pos=vi
pos=i
अमर अमर pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
जह्याद् हा pos=v,p=3,n=s,l=vidhilin
वै वै pos=i
मृत्यु मृत्यु pos=n,comp=y
जन्मनी जन्मन् pos=n,g=n,c=2,n=d
निर्ममो निर्मम pos=a,g=m,c=1,n=s
निरहंकारो निरहंकार pos=a,g=m,c=1,n=s
मुच्यते मुच् pos=v,p=3,n=s,l=lat
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s