Original

हित्वा गुणमयं सर्वं कर्म जन्तुः शुभाशुभम् ।उभे सत्यानृते हित्वा मुच्यते नात्र संशयः ॥ ११ ॥

Segmented

हित्वा गुण-मयम् सर्वम् कर्म जन्तुः शुभ-अशुभम् उभे सत्य-अनृते हित्वा मुच्यते न अत्र संशयः

Analysis

Word Lemma Parse
हित्वा हा pos=vi
गुण गुण pos=n,comp=y
मयम् मय pos=a,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
जन्तुः जन्तु pos=n,g=m,c=1,n=s
शुभ शुभ pos=a,comp=y
अशुभम् अशुभ pos=a,g=n,c=2,n=s
उभे उभ् pos=n,g=n,c=2,n=d
सत्य सत्य pos=n,comp=y
अनृते अनृत pos=n,g=n,c=2,n=d
हित्वा हा pos=vi
मुच्यते मुच् pos=v,p=3,n=s,l=lat
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s