Original

निर्द्वंद्वो निर्नमस्कारो निःस्वधाकार एव च ।निर्गुणं नित्यमद्वंद्वं प्रशमेनैव गच्छति ॥ १० ॥

Segmented

निर्द्वंद्वो निर्नमस्कारो निःस्वधाकार एव च निर्गुणम् नित्यम् अद्वंद्वम् प्रशमेन एव गच्छति

Analysis

Word Lemma Parse
निर्द्वंद्वो निर्द्वंद्व pos=a,g=m,c=1,n=s
निर्नमस्कारो निर्नमस्कार pos=a,g=m,c=1,n=s
निःस्वधाकार निःस्वधाकार pos=a,g=m,c=1,n=s
एव एव pos=i
pos=i
निर्गुणम् निर्गुण pos=a,g=n,c=2,n=s
नित्यम् नित्य pos=a,g=n,c=2,n=s
अद्वंद्वम् अद्वंद्व pos=n,g=n,c=2,n=s
प्रशमेन प्रशम pos=n,g=m,c=3,n=s
एव एव pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat