Original

ब्रह्मोवाच ।संन्यासं तप इत्याहुर्वृद्धा निश्चितदर्शिनः ।ब्राह्मणा ब्रह्मयोनिस्था ज्ञानं ब्रह्म परं विदुः ॥ १ ॥

Segmented

ब्रह्मा उवाच संन्यासम् तप इति आहुः वृद्धा निश्चित-दर्शिनः ब्राह्मणा ब्रह्म-योनि-स्थाः ज्ञानम् ब्रह्म परम् विदुः

Analysis

Word Lemma Parse
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
संन्यासम् संन्यास pos=n,g=m,c=2,n=s
तप तपस् pos=n,g=n,c=1,n=s
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
वृद्धा वृद्ध pos=a,g=m,c=1,n=p
निश्चित निश्चि pos=va,comp=y,f=part
दर्शिनः दर्शिन् pos=a,g=m,c=1,n=p
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
योनि योनि pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
ज्ञानम् ज्ञान pos=n,g=n,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
परम् पर pos=n,g=n,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit