Original

संस्कृतः सर्वसंस्कारैस्तथैव ब्रह्मचर्यवान् ।ग्रामान्निष्क्रम्य चारण्यं मुनिः प्रव्रजितो वसेत् ॥ ९ ॥

Segmented

संस्कृतः सर्व-संस्कारैः तथा एव ब्रह्मचर्यवान् ग्रामात् निष्क्रम्य च अरण्यम् मुनिः प्रव्रजितो वसेत्

Analysis

Word Lemma Parse
संस्कृतः संस्कृ pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
संस्कारैः संस्कार pos=n,g=m,c=3,n=p
तथा तथा pos=i
एव एव pos=i
ब्रह्मचर्यवान् ब्रह्मचर्यवत् pos=a,g=m,c=1,n=s
ग्रामात् ग्राम pos=n,g=m,c=5,n=s
निष्क्रम्य निष्क्रम् pos=vi
pos=i
अरण्यम् अरण्य pos=n,g=n,c=2,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
प्रव्रजितो प्रव्रज् pos=va,g=m,c=1,n=s,f=part
वसेत् वस् pos=v,p=3,n=s,l=vidhilin