Original

एवं युक्तो जयेत्स्वर्गमूर्ध्वरेताः समाहितः ।न संसरति जातीषु परमं स्थानमाश्रितः ॥ ८ ॥

Segmented

एवम् युक्तो जयेत् स्वर्गम् ऊर्ध्वरेताः समाहितः न संसरति जातीषु परमम् स्थानम् आश्रितः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
जयेत् जि pos=v,p=3,n=s,l=vidhilin
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
ऊर्ध्वरेताः ऊर्ध्वरेतस् pos=a,g=m,c=1,n=s
समाहितः समाहित pos=a,g=m,c=1,n=s
pos=i
संसरति संसृ pos=v,p=3,n=s,l=lat
जातीषु जाती pos=n,g=f,c=7,n=p
परमम् परम pos=a,g=n,c=2,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
आश्रितः आश्रि pos=va,g=m,c=1,n=s,f=part