Original

मेखला च भवेन्मौञ्जी जटी नित्योदकस्तथा ।यज्ञोपवीती स्वाध्यायी अलुप्तनियतव्रतः ॥ ६ ॥

Segmented

मेखला च भवेत् मौञ्जी जटी नित्य-उदकः तथा यज्ञ-उपवीती स्वाध्यायी अलुप्त-नियमित-व्रतः

Analysis

Word Lemma Parse
मेखला मेखला pos=n,g=f,c=1,n=s
pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
मौञ्जी मौञ्जी pos=n,g=f,c=1,n=s
जटी जटिन् pos=n,g=m,c=1,n=s
नित्य नित्य pos=a,comp=y
उदकः उदक pos=n,g=m,c=1,n=s
तथा तथा pos=i
यज्ञ यज्ञ pos=n,comp=y
उपवीती उपवीतिन् pos=a,g=m,c=1,n=s
स्वाध्यायी स्वाध्यायिन् pos=a,g=m,c=1,n=s
अलुप्त अलुप्त pos=a,comp=y
नियमित नियम् pos=va,comp=y,f=part
व्रतः व्रत pos=n,g=m,c=1,n=s