Original

निर्मुक्तः सर्वसङ्गेभ्यो वायुराकाशगो यथा ।क्षीणकोशो निरातङ्कः प्राप्नोति परमं पदम् ॥ ५५ ॥

Segmented

निर्मुक्तः सर्व-सङ्गेभ्यः वायुः आकाश-गः यथा क्षीण-कोशः निरातङ्कः प्राप्नोति परमम् पदम्

Analysis

Word Lemma Parse
निर्मुक्तः निर्मुच् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
सङ्गेभ्यः सङ्ग pos=n,g=m,c=5,n=p
वायुः वायु pos=n,g=m,c=1,n=s
आकाश आकाश pos=n,comp=y
गः pos=a,g=m,c=1,n=s
यथा यथा pos=i
क्षीण क्षि pos=va,comp=y,f=part
कोशः कोश pos=n,g=m,c=1,n=s
निरातङ्कः निरातङ्क pos=a,g=m,c=1,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
परमम् परम pos=a,g=n,c=2,n=s
पदम् पद pos=n,g=n,c=2,n=s