Original

सर्वमेतत्प्रसंख्याय सम्यक्संत्यज्य निर्मलः ।ततः स्वर्गमवाप्नोति विमुक्तः सर्वबन्धनैः ॥ ५३ ॥

Segmented

सर्वम् एतत् प्रसंख्याय सम्यक् संत्यज्य निर्मलः ततः स्वर्गम् अवाप्नोति विमुक्तः सर्व-बन्धनैः

Analysis

Word Lemma Parse
सर्वम् सर्व pos=n,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
प्रसंख्याय प्रसंख्या pos=vi
सम्यक् सम्यक् pos=i
संत्यज्य संत्यज् pos=vi
निर्मलः निर्मल pos=a,g=m,c=1,n=s
ततः ततस् pos=i
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
विमुक्तः विमुच् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
बन्धनैः बन्धन pos=n,g=n,c=3,n=p