Original

तथावृत्तश्चरेद्धर्मं सतां वर्त्माविदूषयन् ।यो ह्येवं वृत्तसंपन्नः स मुनिः श्रेष्ठ उच्यते ॥ ५१ ॥

Segmented

तथा वृत्तः चरेत् धर्मम् सताम् वर्त्म अविदूषयत् यो हि एवम् वृत्त-सम्पन्नः स मुनिः श्रेष्ठ उच्यते

Analysis

Word Lemma Parse
तथा तथा pos=i
वृत्तः वृत् pos=va,g=m,c=1,n=s,f=part
चरेत् चर् pos=v,p=3,n=s,l=vidhilin
धर्मम् धर्म pos=n,g=m,c=2,n=s
सताम् सत् pos=a,g=m,c=6,n=p
वर्त्म वर्त्मन् pos=n,g=n,c=2,n=s
अविदूषयत् अविदूषयत् pos=a,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
एवम् एवम् pos=i
वृत्त वृत्त pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat