Original

अमूढो मूढरूपेण चरेद्धर्ममदूषयन् ।यथैनमवमन्येरन्परे सततमेव हि ॥ ५० ॥

Segmented

अमूढो मूढ-रूपेण चरेद् धर्मम् अ दूषयन् यथा एनम् अवमन्येरन् परे सततम् एव हि

Analysis

Word Lemma Parse
अमूढो अमूढ pos=a,g=m,c=1,n=s
मूढ मुह् pos=va,comp=y,f=part
रूपेण रूप pos=n,g=n,c=3,n=s
चरेद् चर् pos=v,p=3,n=s,l=vidhilin
धर्मम् धर्म pos=n,g=m,c=2,n=s
pos=i
दूषयन् दूषय् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अवमन्येरन् अवमन् pos=v,p=3,n=p,l=vidhilin
परे पर pos=n,g=m,c=1,n=p
सततम् सततम् pos=i
एव एव pos=i
हि हि pos=i