Original

क्षौमं कार्पासिकं वापि मृगाजिनमथापि वा ।सर्वं काषायरक्तं स्याद्वासो वापि द्विजस्य ह ॥ ५ ॥

Segmented

क्षौमम् कार्पासिकम् वा अपि मृग-अजिनम् अथ अपि वा सर्वम् काषाय-रक्तम् स्याद् वासो वा अपि द्विजस्य ह

Analysis

Word Lemma Parse
क्षौमम् क्षौम pos=a,g=n,c=2,n=s
कार्पासिकम् कार्पासिक pos=a,g=n,c=2,n=s
वा वा pos=i
अपि अपि pos=i
मृग मृग pos=n,comp=y
अजिनम् अजिन pos=n,g=n,c=2,n=s
अथ अथ pos=i
अपि अपि pos=i
वा वा pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
काषाय काषाय pos=a,comp=y
रक्तम् रक्त pos=a,g=n,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
वासो वासस् pos=n,g=n,c=1,n=s
वा वा pos=i
अपि अपि pos=i
द्विजस्य द्विज pos=n,g=m,c=6,n=s
pos=i