Original

तस्मादलिङ्गो धर्मज्ञो धर्मव्रतमनुव्रतः ।गूढधर्माश्रितो विद्वानज्ञातचरितं चरेत् ॥ ४९ ॥

Segmented

तस्माद् अलिङ्गो धर्म-ज्ञः धर्म-व्रतम् अनुव्रतः गूढ-धर्म-आश्रितः विद्वान् अज्ञात-चरितम् चरेत्

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
अलिङ्गो अलिङ्ग pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
व्रतम् व्रत pos=n,g=n,c=2,n=s
अनुव्रतः अनुव्रत pos=a,g=m,c=1,n=s
गूढ गुह् pos=va,comp=y,f=part
धर्म धर्म pos=n,comp=y
आश्रितः आश्रि pos=va,g=m,c=1,n=s,f=part
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
अज्ञात अज्ञात pos=a,comp=y
चरितम् चरित pos=n,g=n,c=2,n=s
चरेत् चर् pos=v,p=3,n=s,l=vidhilin