Original

न तत्र क्रमते बुद्धिर्नेन्द्रियाणि न देवताः ।वेदा यज्ञाश्च लोकाश्च न तपो न पराक्रमः ।यत्र ज्ञानवतां प्राप्तिरलिङ्गग्रहणा स्मृता ॥ ४८ ॥

Segmented

न तत्र क्रमते बुद्धिः न इन्द्रियाणि न देवताः वेदा यज्ञाः च लोकाः च न तपो न पराक्रमः यत्र ज्ञानवताम् प्राप्तिः अलिङ्ग-ग्रहणा स्मृता

Analysis

Word Lemma Parse
pos=i
तत्र तत्र pos=i
क्रमते क्रम् pos=v,p=3,n=s,l=lat
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
pos=i
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=1,n=p
pos=i
देवताः देवता pos=n,g=f,c=1,n=p
वेदा वेद pos=n,g=m,c=1,n=p
यज्ञाः यज्ञ pos=n,g=m,c=1,n=p
pos=i
लोकाः लोक pos=n,g=m,c=1,n=p
pos=i
pos=i
तपो तपस् pos=n,g=n,c=1,n=s
pos=i
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
ज्ञानवताम् ज्ञानवत् pos=a,g=m,c=6,n=p
प्राप्तिः प्राप्ति pos=n,g=f,c=1,n=s
अलिङ्ग अलिङ्ग pos=a,comp=y
ग्रहणा ग्रहण pos=n,g=f,c=1,n=s
स्मृता स्मृ pos=va,g=f,c=1,n=s,f=part