Original

निश्चिन्तमव्ययं नित्यं हृदिस्थमपि नित्यदा ।सर्वभूतस्थमात्मानं ये पश्यन्ति न ते मृताः ॥ ४७ ॥

Segmented

निश्चिन्तम् अव्ययम् नित्यम् हृदिस्थम् अपि नित्यदा सर्व-भूत-स्थम् आत्मानम् ये पश्यन्ति न ते मृताः

Analysis

Word Lemma Parse
निश्चिन्तम् निश्चिन्त pos=a,g=m,c=2,n=s
अव्ययम् अव्यय pos=a,g=m,c=2,n=s
नित्यम् नित्य pos=a,g=m,c=2,n=s
हृदिस्थम् हृदिस्थ pos=a,g=m,c=2,n=s
अपि अपि pos=i
नित्यदा नित्यदा pos=i
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
pos=i
ते तद् pos=n,g=m,c=1,n=p
मृताः मृ pos=va,g=m,c=1,n=p,f=part