Original

निराशीः सर्वभूतेषु निरासङ्गो निराश्रयः ।सर्वज्ञः सर्वतो मुक्तो मुच्यते नात्र संशयः ॥ ४४ ॥

Segmented

निराशीः सर्व-भूतेषु निरासङ्गो निराश्रयः सर्व-ज्ञः सर्वतो मुक्तो मुच्यते न अत्र संशयः

Analysis

Word Lemma Parse
निराशीः निराशी pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
निरासङ्गो निरासङ्ग pos=a,g=m,c=1,n=s
निराश्रयः निराश्रय pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
सर्वतो सर्वतस् pos=i
मुक्तो मुच् pos=va,g=m,c=1,n=s,f=part
मुच्यते मुच् pos=v,p=3,n=s,l=lat
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s