Original

इन्द्रियाण्युपसंहृत्य कूर्मोऽङ्गानीव सर्वशः ।क्षीणेन्द्रियमनोबुद्धिर्निरीक्षेत निरिन्द्रियः ॥ ४२ ॥

Segmented

इन्द्रियाणि उपसंहृत्य कूर्मो अङ्गानि इव सर्वशः क्षीण-इन्द्रिय-मनः-बुद्धिः निरीक्षेत निरिन्द्रियः

Analysis

Word Lemma Parse
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=2,n=p
उपसंहृत्य उपसंहृ pos=vi
कूर्मो कूर्म pos=n,g=m,c=1,n=s
अङ्गानि अङ्ग pos=n,g=n,c=2,n=p
इव इव pos=i
सर्वशः सर्वशस् pos=i
क्षीण क्षि pos=va,comp=y,f=part
इन्द्रिय इन्द्रिय pos=n,comp=y
मनः मनस् pos=n,comp=y
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
निरीक्षेत निरीक्ष् pos=v,p=3,n=s,l=vidhilin
निरिन्द्रियः निरिन्द्रिय pos=a,g=m,c=1,n=s