Original

न चक्षुषा न मनसा न वाचा दूषयेत्क्वचित् ।न प्रत्यक्षं परोक्षं वा किंचिद्दुष्टं समाचरेत् ॥ ४१ ॥

Segmented

न चक्षुषा न मनसा न वाचा दूषयेत् क्वचित् न प्रत्यक्षम् परोक्षम् वा किंचिद् दुष्टम् समाचरेत्

Analysis

Word Lemma Parse
pos=i
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
pos=i
मनसा मनस् pos=n,g=n,c=3,n=s
pos=i
वाचा वाच् pos=n,g=f,c=3,n=s
दूषयेत् दूषय् pos=v,p=3,n=s,l=vidhilin
क्वचित् क्वचिद् pos=i
pos=i
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=2,n=s
परोक्षम् परोक्ष pos=a,g=n,c=2,n=s
वा वा pos=i
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
दुष्टम् दुष् pos=va,g=n,c=2,n=s,f=part
समाचरेत् समाचर् pos=v,p=3,n=s,l=vidhilin