Original

द्विकालमग्निं जुह्वानः शुचिर्भूत्वा समाहितः ।धारयीत सदा दण्डं बैल्वं पालाशमेव वा ॥ ४ ॥

Segmented

द्विकालम् अग्निम् जुह्वानः शुचिः भूत्वा समाहितः धारयीत सदा दण्डम् बैल्वम् पालाशम् एव वा

Analysis

Word Lemma Parse
द्विकालम् द्विकालम् pos=i
अग्निम् अग्नि pos=n,g=m,c=2,n=s
जुह्वानः हु pos=va,g=m,c=1,n=s,f=part
शुचिः शुचि pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
समाहितः समाहित pos=a,g=m,c=1,n=s
धारयीत धारय् pos=v,p=3,n=s,l=vidhilin
सदा सदा pos=i
दण्डम् दण्ड pos=n,g=m,c=2,n=s
बैल्वम् बैल्व pos=a,g=m,c=2,n=s
पालाशम् पालाश pos=a,g=m,c=2,n=s
एव एव pos=i
वा वा pos=i