Original

परं नोद्वेजयेत्कंचिन्न च कस्यचिदुद्विजेत् ।विश्वास्यः सर्वभूतानामग्र्यो मोक्षविदुच्यते ॥ ३९ ॥

Segmented

परम् न उद्वेजयेत् कंचिद् न च कस्यचिद् उद्विजेत् विश्वास्यः सर्व-भूतानाम् अग्र्यो मोक्ष-विद् उच्यते

Analysis

Word Lemma Parse
परम् पर pos=n,g=m,c=2,n=s
pos=i
उद्वेजयेत् उद्वेजय् pos=v,p=3,n=s,l=vidhilin
कंचिद् कश्चित् pos=n,g=m,c=2,n=s
pos=i
pos=i
कस्यचिद् कश्चित् pos=n,g=m,c=6,n=s
उद्विजेत् उद्विज् pos=v,p=3,n=s,l=vidhilin
विश्वास्यः विश्वस् pos=va,g=m,c=1,n=s,f=krtya
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
अग्र्यो अग्र्य pos=a,g=m,c=1,n=s
मोक्ष मोक्ष pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat