Original

सर्वभावानतिक्रम्य लघुमात्रः परिव्रजेत् ।समः सर्वेषु भूतेषु स्थावरेषु चरेषु च ॥ ३८ ॥

Segmented

सर्व-भावान् अतिक्रम्य लघु-मात्रः परिव्रजेत् समः सर्वेषु भूतेषु स्थावरेषु चरेषु च

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
भावान् भाव pos=n,g=m,c=2,n=p
अतिक्रम्य अतिक्रम् pos=vi
लघु लघु pos=a,comp=y
मात्रः मात्रा pos=n,g=m,c=1,n=s
परिव्रजेत् परिव्रज् pos=v,p=3,n=s,l=vidhilin
समः सम pos=n,g=m,c=1,n=s
सर्वेषु सर्व pos=n,g=n,c=7,n=p
भूतेषु भूत pos=n,g=n,c=7,n=p
स्थावरेषु स्थावर pos=a,g=n,c=7,n=p
चरेषु चर pos=a,g=n,c=7,n=p
pos=i