Original

अष्टास्वेतेषु युक्तः स्याद्व्रतेषु नियतेन्द्रियः ।अपापमशठं वृत्तमजिह्मं नित्यमाचरेत् ॥ ३६ ॥

Segmented

अष्टासु एतेषु युक्तः स्याद् व्रतेषु नियमित-इन्द्रियः अपापम् अशठम् वृत्तम् अजिह्मम् नित्यम् आचरेत्

Analysis

Word Lemma Parse
अष्टासु अष्टन् pos=n,g=m,c=7,n=p
एतेषु एतद् pos=n,g=n,c=7,n=p
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
व्रतेषु व्रत pos=n,g=n,c=7,n=p
नियमित नियम् pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
अपापम् अपाप pos=a,g=n,c=2,n=s
अशठम् अशठ pos=a,g=n,c=2,n=s
वृत्तम् वृत्त pos=n,g=n,c=2,n=s
अजिह्मम् अजिह्म pos=a,g=n,c=2,n=s
नित्यम् नित्यम् pos=i
आचरेत् आचर् pos=v,p=3,n=s,l=vidhilin