Original

पूतेन चाम्भसा नित्यं कार्यं कुर्वीत मोक्षवित् ।उपस्पृशेदुद्धृताभिरद्भिश्च पुरुषः सदा ॥ ३४ ॥

Segmented

पूतेन च अम्भसा नित्यम् कार्यम् कुर्वीत मोक्ष-विद् उपस्पृशेद् उद्धृताभिः अद्भिः च पुरुषः सदा

Analysis

Word Lemma Parse
पूतेन पू pos=va,g=n,c=3,n=s,f=part
pos=i
अम्भसा अम्भस् pos=n,g=n,c=3,n=s
नित्यम् नित्यम् pos=i
कार्यम् कार्य pos=n,g=n,c=2,n=s
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
मोक्ष मोक्ष pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
उपस्पृशेद् उपस्पृश् pos=v,p=3,n=s,l=vidhilin
उद्धृताभिः उद्धृ pos=va,g=f,c=3,n=p,f=part
अद्भिः अप् pos=n,g=n,c=3,n=p
pos=i
पुरुषः पुरुष pos=n,g=m,c=1,n=s
सदा सदा pos=i