Original

दयार्थं चैव भूतानां समीक्ष्य पृथिवीं चरेत् ।संचयांश्च न कुर्वीत स्नेहवासं च वर्जयेत् ॥ ३३ ॥

Segmented

दया-अर्थम् च एव भूतानाम् समीक्ष्य पृथिवीम् चरेत् संचयान् च न कुर्वीत स्नेह-वासम् च वर्जयेत्

Analysis

Word Lemma Parse
दया दया pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
समीक्ष्य समीक्ष् pos=vi
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
चरेत् चर् pos=v,p=3,n=s,l=vidhilin
संचयान् संचय pos=n,g=m,c=2,n=p
pos=i
pos=i
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
स्नेह स्नेह pos=n,comp=y
वासम् वास pos=n,g=m,c=2,n=s
pos=i
वर्जयेत् वर्जय् pos=v,p=3,n=s,l=vidhilin