Original

ग्रामैकरात्रिको ग्रीष्मे वर्षास्वेकत्र वा वसेत् ।अध्वा सूर्येण निर्दिष्टः कीटवच्च चरेन्महीम् ॥ ३२ ॥

Segmented

ग्राम-ऐकरात्रिकः ग्रीष्मे वर्षासु एकत्र वा वसेत् अध्वा सूर्येण निर्दिष्टः कीट-वत् च चरेत् महीम्

Analysis

Word Lemma Parse
ग्राम ग्राम pos=n,comp=y
ऐकरात्रिकः ऐकरात्रिक pos=a,g=m,c=1,n=s
ग्रीष्मे ग्रीष्म pos=n,g=m,c=7,n=s
वर्षासु वर्षा pos=n,g=f,c=7,n=p
एकत्र एकत्र pos=i
वा वा pos=i
वसेत् वस् pos=v,p=3,n=s,l=vidhilin
अध्वा अध्वन् pos=n,g=m,c=1,n=s
सूर्येण सूर्य pos=n,g=m,c=3,n=s
निर्दिष्टः निर्दिश् pos=va,g=m,c=1,n=s,f=part
कीट कीट pos=n,comp=y
वत् वत् pos=i
pos=i
चरेत् चर् pos=v,p=3,n=s,l=vidhilin
महीम् मही pos=n,g=f,c=2,n=s