Original

न संनिकाशयेद्धर्मं विविक्ते विरजाश्चरेत् ।शून्यागारमरण्यं वा वृक्षमूलं नदीं तथा ।प्रतिश्रयार्थं सेवेत पार्वतीं वा पुनर्गुहाम् ॥ ३१ ॥

Segmented

न संनिकाशयेद् धर्मम् विविक्ते विरजस् चरेत् शून्य-आगारम् अरण्यम् वा वृक्ष-मूलम् नदीम् तथा प्रतिश्रय-अर्थम् सेवेत पार्वतीम् वा पुनः गुहाम्

Analysis

Word Lemma Parse
pos=i
संनिकाशयेद् संनिकाशय् pos=v,p=3,n=s,l=vidhilin
धर्मम् धर्म pos=n,g=m,c=2,n=s
विविक्ते विविक्त pos=n,g=n,c=7,n=s
विरजस् विरजस् pos=a,g=m,c=1,n=s
चरेत् चर् pos=v,p=3,n=s,l=vidhilin
शून्य शून्य pos=a,comp=y
आगारम् आगार pos=n,g=n,c=2,n=s
अरण्यम् अरण्य pos=n,g=n,c=2,n=s
वा वा pos=i
वृक्ष वृक्ष pos=n,comp=y
मूलम् मूल pos=n,g=n,c=2,n=s
नदीम् नदी pos=n,g=f,c=2,n=s
तथा तथा pos=i
प्रतिश्रय प्रतिश्रय pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
सेवेत सेव् pos=v,p=3,n=s,l=vidhilin
पार्वतीम् पार्वत pos=a,g=f,c=2,n=s
वा वा pos=i
पुनः पुनर् pos=i
गुहाम् गुहा pos=n,g=f,c=2,n=s