Original

असंरोधेन भूतानां वृत्तिं लिप्सेत मोक्षवित् ।न चान्यमनुभिक्षेत भिक्षमाणः कथंचन ॥ ३० ॥

Segmented

असंरोधेन भूतानाम् वृत्तिम् लिप्सेत मोक्ष-विद् न च अन्यम् अनुभिक्षेत भिक्षमाणः कथंचन

Analysis

Word Lemma Parse
असंरोधेन असंरोध pos=n,g=m,c=3,n=s
भूतानाम् भूत pos=n,g=n,c=6,n=p
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
लिप्सेत लिप्स् pos=v,p=3,n=s,l=vidhilin
मोक्ष मोक्ष pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
pos=i
pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
अनुभिक्षेत अनुभिक्ष् pos=v,p=3,n=s,l=vidhilin
भिक्षमाणः भिक्ष् pos=va,g=m,c=1,n=s,f=part
कथंचन कथंचन pos=i